Declension table of ?jyotirīśa

Deva

MasculineSingularDualPlural
Nominativejyotirīśaḥ jyotirīśau jyotirīśāḥ
Vocativejyotirīśa jyotirīśau jyotirīśāḥ
Accusativejyotirīśam jyotirīśau jyotirīśān
Instrumentaljyotirīśena jyotirīśābhyām jyotirīśaiḥ jyotirīśebhiḥ
Dativejyotirīśāya jyotirīśābhyām jyotirīśebhyaḥ
Ablativejyotirīśāt jyotirīśābhyām jyotirīśebhyaḥ
Genitivejyotirīśasya jyotirīśayoḥ jyotirīśānām
Locativejyotirīśe jyotirīśayoḥ jyotirīśeṣu

Compound jyotirīśa -

Adverb -jyotirīśam -jyotirīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria