Declension table of ?jyotiriṅgaṇa

Deva

MasculineSingularDualPlural
Nominativejyotiriṅgaṇaḥ jyotiriṅgaṇau jyotiriṅgaṇāḥ
Vocativejyotiriṅgaṇa jyotiriṅgaṇau jyotiriṅgaṇāḥ
Accusativejyotiriṅgaṇam jyotiriṅgaṇau jyotiriṅgaṇān
Instrumentaljyotiriṅgaṇena jyotiriṅgaṇābhyām jyotiriṅgaṇaiḥ jyotiriṅgaṇebhiḥ
Dativejyotiriṅgaṇāya jyotiriṅgaṇābhyām jyotiriṅgaṇebhyaḥ
Ablativejyotiriṅgaṇāt jyotiriṅgaṇābhyām jyotiriṅgaṇebhyaḥ
Genitivejyotiriṅgaṇasya jyotiriṅgaṇayoḥ jyotiriṅgaṇānām
Locativejyotiriṅgaṇe jyotiriṅgaṇayoḥ jyotiriṅgaṇeṣu

Compound jyotiriṅgaṇa -

Adverb -jyotiriṅgaṇam -jyotiriṅgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria