Declension table of ?jyotirbhāsamaṇi

Deva

MasculineSingularDualPlural
Nominativejyotirbhāsamaṇiḥ jyotirbhāsamaṇī jyotirbhāsamaṇayaḥ
Vocativejyotirbhāsamaṇe jyotirbhāsamaṇī jyotirbhāsamaṇayaḥ
Accusativejyotirbhāsamaṇim jyotirbhāsamaṇī jyotirbhāsamaṇīn
Instrumentaljyotirbhāsamaṇinā jyotirbhāsamaṇibhyām jyotirbhāsamaṇibhiḥ
Dativejyotirbhāsamaṇaye jyotirbhāsamaṇibhyām jyotirbhāsamaṇibhyaḥ
Ablativejyotirbhāsamaṇeḥ jyotirbhāsamaṇibhyām jyotirbhāsamaṇibhyaḥ
Genitivejyotirbhāsamaṇeḥ jyotirbhāsamaṇyoḥ jyotirbhāsamaṇīnām
Locativejyotirbhāsamaṇau jyotirbhāsamaṇyoḥ jyotirbhāsamaṇiṣu

Compound jyotirbhāsamaṇi -

Adverb -jyotirbhāsamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria