Declension table of ?jyotirbhāga

Deva

NeuterSingularDualPlural
Nominativejyotirbhāgam jyotirbhāge jyotirbhāgāṇi
Vocativejyotirbhāga jyotirbhāge jyotirbhāgāṇi
Accusativejyotirbhāgam jyotirbhāge jyotirbhāgāṇi
Instrumentaljyotirbhāgeṇa jyotirbhāgābhyām jyotirbhāgaiḥ
Dativejyotirbhāgāya jyotirbhāgābhyām jyotirbhāgebhyaḥ
Ablativejyotirbhāgāt jyotirbhāgābhyām jyotirbhāgebhyaḥ
Genitivejyotirbhāgasya jyotirbhāgayoḥ jyotirbhāgāṇām
Locativejyotirbhāge jyotirbhāgayoḥ jyotirbhāgeṣu

Compound jyotirbhāga -

Adverb -jyotirbhāgam -jyotirbhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria