Declension table of ?jyotiranīka

Deva

MasculineSingularDualPlural
Nominativejyotiranīkaḥ jyotiranīkau jyotiranīkāḥ
Vocativejyotiranīka jyotiranīkau jyotiranīkāḥ
Accusativejyotiranīkam jyotiranīkau jyotiranīkān
Instrumentaljyotiranīkena jyotiranīkābhyām jyotiranīkaiḥ jyotiranīkebhiḥ
Dativejyotiranīkāya jyotiranīkābhyām jyotiranīkebhyaḥ
Ablativejyotiranīkāt jyotiranīkābhyām jyotiranīkebhyaḥ
Genitivejyotiranīkasya jyotiranīkayoḥ jyotiranīkānām
Locativejyotiranīke jyotiranīkayoḥ jyotiranīkeṣu

Compound jyotiranīka -

Adverb -jyotiranīkam -jyotiranīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria