Declension table of ?jyotiṣya

Deva

NeuterSingularDualPlural
Nominativejyotiṣyam jyotiṣye jyotiṣyāṇi
Vocativejyotiṣya jyotiṣye jyotiṣyāṇi
Accusativejyotiṣyam jyotiṣye jyotiṣyāṇi
Instrumentaljyotiṣyeṇa jyotiṣyābhyām jyotiṣyaiḥ
Dativejyotiṣyāya jyotiṣyābhyām jyotiṣyebhyaḥ
Ablativejyotiṣyāt jyotiṣyābhyām jyotiṣyebhyaḥ
Genitivejyotiṣyasya jyotiṣyayoḥ jyotiṣyāṇām
Locativejyotiṣye jyotiṣyayoḥ jyotiṣyeṣu

Compound jyotiṣya -

Adverb -jyotiṣyam -jyotiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria