Declension table of ?jyotiṣprahīṇā

Deva

FeminineSingularDualPlural
Nominativejyotiṣprahīṇā jyotiṣprahīṇe jyotiṣprahīṇāḥ
Vocativejyotiṣprahīṇe jyotiṣprahīṇe jyotiṣprahīṇāḥ
Accusativejyotiṣprahīṇām jyotiṣprahīṇe jyotiṣprahīṇāḥ
Instrumentaljyotiṣprahīṇayā jyotiṣprahīṇābhyām jyotiṣprahīṇābhiḥ
Dativejyotiṣprahīṇāyai jyotiṣprahīṇābhyām jyotiṣprahīṇābhyaḥ
Ablativejyotiṣprahīṇāyāḥ jyotiṣprahīṇābhyām jyotiṣprahīṇābhyaḥ
Genitivejyotiṣprahīṇāyāḥ jyotiṣprahīṇayoḥ jyotiṣprahīṇānām
Locativejyotiṣprahīṇāyām jyotiṣprahīṇayoḥ jyotiṣprahīṇāsu

Adverb -jyotiṣprahīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria