Declension table of ?jyotiṣprahīṇa

Deva

NeuterSingularDualPlural
Nominativejyotiṣprahīṇam jyotiṣprahīṇe jyotiṣprahīṇāni
Vocativejyotiṣprahīṇa jyotiṣprahīṇe jyotiṣprahīṇāni
Accusativejyotiṣprahīṇam jyotiṣprahīṇe jyotiṣprahīṇāni
Instrumentaljyotiṣprahīṇena jyotiṣprahīṇābhyām jyotiṣprahīṇaiḥ
Dativejyotiṣprahīṇāya jyotiṣprahīṇābhyām jyotiṣprahīṇebhyaḥ
Ablativejyotiṣprahīṇāt jyotiṣprahīṇābhyām jyotiṣprahīṇebhyaḥ
Genitivejyotiṣprahīṇasya jyotiṣprahīṇayoḥ jyotiṣprahīṇānām
Locativejyotiṣprahīṇe jyotiṣprahīṇayoḥ jyotiṣprahīṇeṣu

Compound jyotiṣprahīṇa -

Adverb -jyotiṣprahīṇam -jyotiṣprahīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria