Declension table of ?jyotiṣpakṣā

Deva

FeminineSingularDualPlural
Nominativejyotiṣpakṣā jyotiṣpakṣe jyotiṣpakṣāḥ
Vocativejyotiṣpakṣe jyotiṣpakṣe jyotiṣpakṣāḥ
Accusativejyotiṣpakṣām jyotiṣpakṣe jyotiṣpakṣāḥ
Instrumentaljyotiṣpakṣayā jyotiṣpakṣābhyām jyotiṣpakṣābhiḥ
Dativejyotiṣpakṣāyai jyotiṣpakṣābhyām jyotiṣpakṣābhyaḥ
Ablativejyotiṣpakṣāyāḥ jyotiṣpakṣābhyām jyotiṣpakṣābhyaḥ
Genitivejyotiṣpakṣāyāḥ jyotiṣpakṣayoḥ jyotiṣpakṣāṇām
Locativejyotiṣpakṣāyām jyotiṣpakṣayoḥ jyotiṣpakṣāsu

Adverb -jyotiṣpakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria