Declension table of ?jyotiṣpakṣa

Deva

MasculineSingularDualPlural
Nominativejyotiṣpakṣaḥ jyotiṣpakṣau jyotiṣpakṣāḥ
Vocativejyotiṣpakṣa jyotiṣpakṣau jyotiṣpakṣāḥ
Accusativejyotiṣpakṣam jyotiṣpakṣau jyotiṣpakṣān
Instrumentaljyotiṣpakṣeṇa jyotiṣpakṣābhyām jyotiṣpakṣaiḥ jyotiṣpakṣebhiḥ
Dativejyotiṣpakṣāya jyotiṣpakṣābhyām jyotiṣpakṣebhyaḥ
Ablativejyotiṣpakṣāt jyotiṣpakṣābhyām jyotiṣpakṣebhyaḥ
Genitivejyotiṣpakṣasya jyotiṣpakṣayoḥ jyotiṣpakṣāṇām
Locativejyotiṣpakṣe jyotiṣpakṣayoḥ jyotiṣpakṣeṣu

Compound jyotiṣpakṣa -

Adverb -jyotiṣpakṣam -jyotiṣpakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria