Declension table of jyotiṣmatī

Deva

FeminineSingularDualPlural
Nominativejyotiṣmatī jyotiṣmatyau jyotiṣmatyaḥ
Vocativejyotiṣmati jyotiṣmatyau jyotiṣmatyaḥ
Accusativejyotiṣmatīm jyotiṣmatyau jyotiṣmatīḥ
Instrumentaljyotiṣmatyā jyotiṣmatībhyām jyotiṣmatībhiḥ
Dativejyotiṣmatyai jyotiṣmatībhyām jyotiṣmatībhyaḥ
Ablativejyotiṣmatyāḥ jyotiṣmatībhyām jyotiṣmatībhyaḥ
Genitivejyotiṣmatyāḥ jyotiṣmatyoḥ jyotiṣmatīnām
Locativejyotiṣmatyām jyotiṣmatyoḥ jyotiṣmatīṣu

Compound jyotiṣmati - jyotiṣmatī -

Adverb -jyotiṣmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria