Declension table of jyotiṣmat

Deva

NeuterSingularDualPlural
Nominativejyotiṣmat jyotiṣmantī jyotiṣmatī jyotiṣmanti
Vocativejyotiṣmat jyotiṣmantī jyotiṣmatī jyotiṣmanti
Accusativejyotiṣmat jyotiṣmantī jyotiṣmatī jyotiṣmanti
Instrumentaljyotiṣmatā jyotiṣmadbhyām jyotiṣmadbhiḥ
Dativejyotiṣmate jyotiṣmadbhyām jyotiṣmadbhyaḥ
Ablativejyotiṣmataḥ jyotiṣmadbhyām jyotiṣmadbhyaḥ
Genitivejyotiṣmataḥ jyotiṣmatoḥ jyotiṣmatām
Locativejyotiṣmati jyotiṣmatoḥ jyotiṣmatsu

Adverb -jyotiṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria