Declension table of ?jyotiṣkaumudī

Deva

FeminineSingularDualPlural
Nominativejyotiṣkaumudī jyotiṣkaumudyau jyotiṣkaumudyaḥ
Vocativejyotiṣkaumudi jyotiṣkaumudyau jyotiṣkaumudyaḥ
Accusativejyotiṣkaumudīm jyotiṣkaumudyau jyotiṣkaumudīḥ
Instrumentaljyotiṣkaumudyā jyotiṣkaumudībhyām jyotiṣkaumudībhiḥ
Dativejyotiṣkaumudyai jyotiṣkaumudībhyām jyotiṣkaumudībhyaḥ
Ablativejyotiṣkaumudyāḥ jyotiṣkaumudībhyām jyotiṣkaumudībhyaḥ
Genitivejyotiṣkaumudyāḥ jyotiṣkaumudyoḥ jyotiṣkaumudīnām
Locativejyotiṣkaumudyām jyotiṣkaumudyoḥ jyotiṣkaumudīṣu

Compound jyotiṣkaumudi - jyotiṣkaumudī -

Adverb -jyotiṣkaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria