Declension table of ?jyotiṣkara

Deva

MasculineSingularDualPlural
Nominativejyotiṣkaraḥ jyotiṣkarau jyotiṣkarāḥ
Vocativejyotiṣkara jyotiṣkarau jyotiṣkarāḥ
Accusativejyotiṣkaram jyotiṣkarau jyotiṣkarān
Instrumentaljyotiṣkareṇa jyotiṣkarābhyām jyotiṣkaraiḥ jyotiṣkarebhiḥ
Dativejyotiṣkarāya jyotiṣkarābhyām jyotiṣkarebhyaḥ
Ablativejyotiṣkarāt jyotiṣkarābhyām jyotiṣkarebhyaḥ
Genitivejyotiṣkarasya jyotiṣkarayoḥ jyotiṣkarāṇām
Locativejyotiṣkare jyotiṣkarayoḥ jyotiṣkareṣu

Compound jyotiṣkara -

Adverb -jyotiṣkaram -jyotiṣkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria