Declension table of ?jyotiṣkalpalatā

Deva

FeminineSingularDualPlural
Nominativejyotiṣkalpalatā jyotiṣkalpalate jyotiṣkalpalatāḥ
Vocativejyotiṣkalpalate jyotiṣkalpalate jyotiṣkalpalatāḥ
Accusativejyotiṣkalpalatām jyotiṣkalpalate jyotiṣkalpalatāḥ
Instrumentaljyotiṣkalpalatayā jyotiṣkalpalatābhyām jyotiṣkalpalatābhiḥ
Dativejyotiṣkalpalatāyai jyotiṣkalpalatābhyām jyotiṣkalpalatābhyaḥ
Ablativejyotiṣkalpalatāyāḥ jyotiṣkalpalatābhyām jyotiṣkalpalatābhyaḥ
Genitivejyotiṣkalpalatāyāḥ jyotiṣkalpalatayoḥ jyotiṣkalpalatānām
Locativejyotiṣkalpalatāyām jyotiṣkalpalatayoḥ jyotiṣkalpalatāsu

Adverb -jyotiṣkalpalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria