Declension table of ?jyotiṣkalpa

Deva

NeuterSingularDualPlural
Nominativejyotiṣkalpam jyotiṣkalpe jyotiṣkalpāni
Vocativejyotiṣkalpa jyotiṣkalpe jyotiṣkalpāni
Accusativejyotiṣkalpam jyotiṣkalpe jyotiṣkalpāni
Instrumentaljyotiṣkalpena jyotiṣkalpābhyām jyotiṣkalpaiḥ
Dativejyotiṣkalpāya jyotiṣkalpābhyām jyotiṣkalpebhyaḥ
Ablativejyotiṣkalpāt jyotiṣkalpābhyām jyotiṣkalpebhyaḥ
Genitivejyotiṣkalpasya jyotiṣkalpayoḥ jyotiṣkalpānām
Locativejyotiṣkalpe jyotiṣkalpayoḥ jyotiṣkalpeṣu

Compound jyotiṣkalpa -

Adverb -jyotiṣkalpam -jyotiṣkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria