Declension table of ?jyotiṣkṛtā

Deva

FeminineSingularDualPlural
Nominativejyotiṣkṛtā jyotiṣkṛte jyotiṣkṛtāḥ
Vocativejyotiṣkṛte jyotiṣkṛte jyotiṣkṛtāḥ
Accusativejyotiṣkṛtām jyotiṣkṛte jyotiṣkṛtāḥ
Instrumentaljyotiṣkṛtayā jyotiṣkṛtābhyām jyotiṣkṛtābhiḥ
Dativejyotiṣkṛtāyai jyotiṣkṛtābhyām jyotiṣkṛtābhyaḥ
Ablativejyotiṣkṛtāyāḥ jyotiṣkṛtābhyām jyotiṣkṛtābhyaḥ
Genitivejyotiṣkṛtāyāḥ jyotiṣkṛtayoḥ jyotiṣkṛtānām
Locativejyotiṣkṛtāyām jyotiṣkṛtayoḥ jyotiṣkṛtāsu

Adverb -jyotiṣkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria