Declension table of ?jyotiṣkṛt

Deva

MasculineSingularDualPlural
Nominativejyotiṣkṛt jyotiṣkṛtau jyotiṣkṛtaḥ
Vocativejyotiṣkṛt jyotiṣkṛtau jyotiṣkṛtaḥ
Accusativejyotiṣkṛtam jyotiṣkṛtau jyotiṣkṛtaḥ
Instrumentaljyotiṣkṛtā jyotiṣkṛdbhyām jyotiṣkṛdbhiḥ
Dativejyotiṣkṛte jyotiṣkṛdbhyām jyotiṣkṛdbhyaḥ
Ablativejyotiṣkṛtaḥ jyotiṣkṛdbhyām jyotiṣkṛdbhyaḥ
Genitivejyotiṣkṛtaḥ jyotiṣkṛtoḥ jyotiṣkṛtām
Locativejyotiṣkṛti jyotiṣkṛtoḥ jyotiṣkṛtsu

Compound jyotiṣkṛt -

Adverb -jyotiṣkṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria