Declension table of ?jyotiṣika

Deva

MasculineSingularDualPlural
Nominativejyotiṣikaḥ jyotiṣikau jyotiṣikāḥ
Vocativejyotiṣika jyotiṣikau jyotiṣikāḥ
Accusativejyotiṣikam jyotiṣikau jyotiṣikān
Instrumentaljyotiṣikeṇa jyotiṣikābhyām jyotiṣikaiḥ jyotiṣikebhiḥ
Dativejyotiṣikāya jyotiṣikābhyām jyotiṣikebhyaḥ
Ablativejyotiṣikāt jyotiṣikābhyām jyotiṣikebhyaḥ
Genitivejyotiṣikasya jyotiṣikayoḥ jyotiṣikāṇām
Locativejyotiṣike jyotiṣikayoḥ jyotiṣikeṣu

Compound jyotiṣika -

Adverb -jyotiṣikam -jyotiṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria