Declension table of ?jyotiṣīmatā

Deva

FeminineSingularDualPlural
Nominativejyotiṣīmatā jyotiṣīmate jyotiṣīmatāḥ
Vocativejyotiṣīmate jyotiṣīmate jyotiṣīmatāḥ
Accusativejyotiṣīmatām jyotiṣīmate jyotiṣīmatāḥ
Instrumentaljyotiṣīmatayā jyotiṣīmatābhyām jyotiṣīmatābhiḥ
Dativejyotiṣīmatāyai jyotiṣīmatābhyām jyotiṣīmatābhyaḥ
Ablativejyotiṣīmatāyāḥ jyotiṣīmatābhyām jyotiṣīmatābhyaḥ
Genitivejyotiṣīmatāyāḥ jyotiṣīmatayoḥ jyotiṣīmatānām
Locativejyotiṣīmatāyām jyotiṣīmatayoḥ jyotiṣīmatāsu

Adverb -jyotiṣīmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria