Declension table of ?jyotiṣavidyā

Deva

FeminineSingularDualPlural
Nominativejyotiṣavidyā jyotiṣavidye jyotiṣavidyāḥ
Vocativejyotiṣavidye jyotiṣavidye jyotiṣavidyāḥ
Accusativejyotiṣavidyām jyotiṣavidye jyotiṣavidyāḥ
Instrumentaljyotiṣavidyayā jyotiṣavidyābhyām jyotiṣavidyābhiḥ
Dativejyotiṣavidyāyai jyotiṣavidyābhyām jyotiṣavidyābhyaḥ
Ablativejyotiṣavidyāyāḥ jyotiṣavidyābhyām jyotiṣavidyābhyaḥ
Genitivejyotiṣavidyāyāḥ jyotiṣavidyayoḥ jyotiṣavidyānām
Locativejyotiṣavidyāyām jyotiṣavidyayoḥ jyotiṣavidyāsu

Adverb -jyotiṣavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria