Declension table of ?jyotiṣaratnamālā

Deva

FeminineSingularDualPlural
Nominativejyotiṣaratnamālā jyotiṣaratnamāle jyotiṣaratnamālāḥ
Vocativejyotiṣaratnamāle jyotiṣaratnamāle jyotiṣaratnamālāḥ
Accusativejyotiṣaratnamālām jyotiṣaratnamāle jyotiṣaratnamālāḥ
Instrumentaljyotiṣaratnamālayā jyotiṣaratnamālābhyām jyotiṣaratnamālābhiḥ
Dativejyotiṣaratnamālāyai jyotiṣaratnamālābhyām jyotiṣaratnamālābhyaḥ
Ablativejyotiṣaratnamālāyāḥ jyotiṣaratnamālābhyām jyotiṣaratnamālābhyaḥ
Genitivejyotiṣaratnamālāyāḥ jyotiṣaratnamālayoḥ jyotiṣaratnamālānām
Locativejyotiṣaratnamālāyām jyotiṣaratnamālayoḥ jyotiṣaratnamālāsu

Adverb -jyotiṣaratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria