Declension table of ?jyotiṣārṇava

Deva

MasculineSingularDualPlural
Nominativejyotiṣārṇavaḥ jyotiṣārṇavau jyotiṣārṇavāḥ
Vocativejyotiṣārṇava jyotiṣārṇavau jyotiṣārṇavāḥ
Accusativejyotiṣārṇavam jyotiṣārṇavau jyotiṣārṇavān
Instrumentaljyotiṣārṇavena jyotiṣārṇavābhyām jyotiṣārṇavaiḥ jyotiṣārṇavebhiḥ
Dativejyotiṣārṇavāya jyotiṣārṇavābhyām jyotiṣārṇavebhyaḥ
Ablativejyotiṣārṇavāt jyotiṣārṇavābhyām jyotiṣārṇavebhyaḥ
Genitivejyotiṣārṇavasya jyotiṣārṇavayoḥ jyotiṣārṇavānām
Locativejyotiṣārṇave jyotiṣārṇavayoḥ jyotiṣārṇaveṣu

Compound jyotiṣārṇava -

Adverb -jyotiṣārṇavam -jyotiṣārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria