Declension table of jyotiṣa

Deva

MasculineSingularDualPlural
Nominativejyotiṣaḥ jyotiṣau jyotiṣāḥ
Vocativejyotiṣa jyotiṣau jyotiṣāḥ
Accusativejyotiṣam jyotiṣau jyotiṣān
Instrumentaljyotiṣeṇa jyotiṣābhyām jyotiṣaiḥ jyotiṣebhiḥ
Dativejyotiṣāya jyotiṣābhyām jyotiṣebhyaḥ
Ablativejyotiṣāt jyotiṣābhyām jyotiṣebhyaḥ
Genitivejyotiṣasya jyotiṣayoḥ jyotiṣāṇām
Locativejyotiṣe jyotiṣayoḥ jyotiṣeṣu

Compound jyotiṣa -

Adverb -jyotiṣam -jyotiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria