Declension table of ?jyotiṣṭva

Deva

NeuterSingularDualPlural
Nominativejyotiṣṭvam jyotiṣṭve jyotiṣṭvāni
Vocativejyotiṣṭva jyotiṣṭve jyotiṣṭvāni
Accusativejyotiṣṭvam jyotiṣṭve jyotiṣṭvāni
Instrumentaljyotiṣṭvena jyotiṣṭvābhyām jyotiṣṭvaiḥ
Dativejyotiṣṭvāya jyotiṣṭvābhyām jyotiṣṭvebhyaḥ
Ablativejyotiṣṭvāt jyotiṣṭvābhyām jyotiṣṭvebhyaḥ
Genitivejyotiṣṭvasya jyotiṣṭvayoḥ jyotiṣṭvānām
Locativejyotiṣṭve jyotiṣṭvayoḥ jyotiṣṭveṣu

Compound jyotiṣṭva -

Adverb -jyotiṣṭvam -jyotiṣṭvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria