Declension table of ?jyotiṣṭomikā

Deva

FeminineSingularDualPlural
Nominativejyotiṣṭomikā jyotiṣṭomike jyotiṣṭomikāḥ
Vocativejyotiṣṭomike jyotiṣṭomike jyotiṣṭomikāḥ
Accusativejyotiṣṭomikām jyotiṣṭomike jyotiṣṭomikāḥ
Instrumentaljyotiṣṭomikayā jyotiṣṭomikābhyām jyotiṣṭomikābhiḥ
Dativejyotiṣṭomikāyai jyotiṣṭomikābhyām jyotiṣṭomikābhyaḥ
Ablativejyotiṣṭomikāyāḥ jyotiṣṭomikābhyām jyotiṣṭomikābhyaḥ
Genitivejyotiṣṭomikāyāḥ jyotiṣṭomikayoḥ jyotiṣṭomikānām
Locativejyotiṣṭomikāyām jyotiṣṭomikayoḥ jyotiṣṭomikāsu

Adverb -jyotiṣṭomikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria