Declension table of ?jyotiṣṭomika

Deva

NeuterSingularDualPlural
Nominativejyotiṣṭomikam jyotiṣṭomike jyotiṣṭomikāni
Vocativejyotiṣṭomika jyotiṣṭomike jyotiṣṭomikāni
Accusativejyotiṣṭomikam jyotiṣṭomike jyotiṣṭomikāni
Instrumentaljyotiṣṭomikena jyotiṣṭomikābhyām jyotiṣṭomikaiḥ
Dativejyotiṣṭomikāya jyotiṣṭomikābhyām jyotiṣṭomikebhyaḥ
Ablativejyotiṣṭomikāt jyotiṣṭomikābhyām jyotiṣṭomikebhyaḥ
Genitivejyotiṣṭomikasya jyotiṣṭomikayoḥ jyotiṣṭomikānām
Locativejyotiṣṭomike jyotiṣṭomikayoḥ jyotiṣṭomikeṣu

Compound jyotiṣṭomika -

Adverb -jyotiṣṭomikam -jyotiṣṭomikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria