Declension table of ?jyotiṣṭomika

Deva

MasculineSingularDualPlural
Nominativejyotiṣṭomikaḥ jyotiṣṭomikau jyotiṣṭomikāḥ
Vocativejyotiṣṭomika jyotiṣṭomikau jyotiṣṭomikāḥ
Accusativejyotiṣṭomikam jyotiṣṭomikau jyotiṣṭomikān
Instrumentaljyotiṣṭomikena jyotiṣṭomikābhyām jyotiṣṭomikaiḥ jyotiṣṭomikebhiḥ
Dativejyotiṣṭomikāya jyotiṣṭomikābhyām jyotiṣṭomikebhyaḥ
Ablativejyotiṣṭomikāt jyotiṣṭomikābhyām jyotiṣṭomikebhyaḥ
Genitivejyotiṣṭomikasya jyotiṣṭomikayoḥ jyotiṣṭomikānām
Locativejyotiṣṭomike jyotiṣṭomikayoḥ jyotiṣṭomikeṣu

Compound jyotiṣṭomika -

Adverb -jyotiṣṭomikam -jyotiṣṭomikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria