Declension table of jyotiṣṭoma

Deva

MasculineSingularDualPlural
Nominativejyotiṣṭomaḥ jyotiṣṭomau jyotiṣṭomāḥ
Vocativejyotiṣṭoma jyotiṣṭomau jyotiṣṭomāḥ
Accusativejyotiṣṭomam jyotiṣṭomau jyotiṣṭomān
Instrumentaljyotiṣṭomena jyotiṣṭomābhyām jyotiṣṭomaiḥ jyotiṣṭomebhiḥ
Dativejyotiṣṭomāya jyotiṣṭomābhyām jyotiṣṭomebhyaḥ
Ablativejyotiṣṭomāt jyotiṣṭomābhyām jyotiṣṭomebhyaḥ
Genitivejyotiṣṭomasya jyotiṣṭomayoḥ jyotiṣṭomānām
Locativejyotiṣṭome jyotiṣṭomayoḥ jyotiṣṭomeṣu

Compound jyotiṣṭoma -

Adverb -jyotiṣṭomam -jyotiṣṭomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria