Declension table of ?jyotiṣṭamā

Deva

FeminineSingularDualPlural
Nominativejyotiṣṭamā jyotiṣṭame jyotiṣṭamāḥ
Vocativejyotiṣṭame jyotiṣṭame jyotiṣṭamāḥ
Accusativejyotiṣṭamām jyotiṣṭame jyotiṣṭamāḥ
Instrumentaljyotiṣṭamayā jyotiṣṭamābhyām jyotiṣṭamābhiḥ
Dativejyotiṣṭamāyai jyotiṣṭamābhyām jyotiṣṭamābhyaḥ
Ablativejyotiṣṭamāyāḥ jyotiṣṭamābhyām jyotiṣṭamābhyaḥ
Genitivejyotiṣṭamāyāḥ jyotiṣṭamayoḥ jyotiṣṭamānām
Locativejyotiṣṭamāyām jyotiṣṭamayoḥ jyotiṣṭamāsu

Adverb -jyotiṣṭamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria