Declension table of ?jyotiṣṭama

Deva

NeuterSingularDualPlural
Nominativejyotiṣṭamam jyotiṣṭame jyotiṣṭamāni
Vocativejyotiṣṭama jyotiṣṭame jyotiṣṭamāni
Accusativejyotiṣṭamam jyotiṣṭame jyotiṣṭamāni
Instrumentaljyotiṣṭamena jyotiṣṭamābhyām jyotiṣṭamaiḥ
Dativejyotiṣṭamāya jyotiṣṭamābhyām jyotiṣṭamebhyaḥ
Ablativejyotiṣṭamāt jyotiṣṭamābhyām jyotiṣṭamebhyaḥ
Genitivejyotiṣṭamasya jyotiṣṭamayoḥ jyotiṣṭamānām
Locativejyotiṣṭame jyotiṣṭamayoḥ jyotiṣṭameṣu

Compound jyotiṣṭama -

Adverb -jyotiṣṭamam -jyotiṣṭamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria