Declension table of ?jyotiṣṭama

Deva

MasculineSingularDualPlural
Nominativejyotiṣṭamaḥ jyotiṣṭamau jyotiṣṭamāḥ
Vocativejyotiṣṭama jyotiṣṭamau jyotiṣṭamāḥ
Accusativejyotiṣṭamam jyotiṣṭamau jyotiṣṭamān
Instrumentaljyotiṣṭamena jyotiṣṭamābhyām jyotiṣṭamaiḥ jyotiṣṭamebhiḥ
Dativejyotiṣṭamāya jyotiṣṭamābhyām jyotiṣṭamebhyaḥ
Ablativejyotiṣṭamāt jyotiṣṭamābhyām jyotiṣṭamebhyaḥ
Genitivejyotiṣṭamasya jyotiṣṭamayoḥ jyotiṣṭamānām
Locativejyotiṣṭame jyotiṣṭamayoḥ jyotiṣṭameṣu

Compound jyotiṣṭama -

Adverb -jyotiṣṭamam -jyotiṣṭamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria