Declension table of ?jyotiḥsāra

Deva

MasculineSingularDualPlural
Nominativejyotiḥsāraḥ jyotiḥsārau jyotiḥsārāḥ
Vocativejyotiḥsāra jyotiḥsārau jyotiḥsārāḥ
Accusativejyotiḥsāram jyotiḥsārau jyotiḥsārān
Instrumentaljyotiḥsāreṇa jyotiḥsārābhyām jyotiḥsāraiḥ jyotiḥsārebhiḥ
Dativejyotiḥsārāya jyotiḥsārābhyām jyotiḥsārebhyaḥ
Ablativejyotiḥsārāt jyotiḥsārābhyām jyotiḥsārebhyaḥ
Genitivejyotiḥsārasya jyotiḥsārayoḥ jyotiḥsārāṇām
Locativejyotiḥsāre jyotiḥsārayoḥ jyotiḥsāreṣu

Compound jyotiḥsāra -

Adverb -jyotiḥsāram -jyotiḥsārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria