Declension table of ?jyotiḥsāgara

Deva

MasculineSingularDualPlural
Nominativejyotiḥsāgaraḥ jyotiḥsāgarau jyotiḥsāgarāḥ
Vocativejyotiḥsāgara jyotiḥsāgarau jyotiḥsāgarāḥ
Accusativejyotiḥsāgaram jyotiḥsāgarau jyotiḥsāgarān
Instrumentaljyotiḥsāgareṇa jyotiḥsāgarābhyām jyotiḥsāgaraiḥ jyotiḥsāgarebhiḥ
Dativejyotiḥsāgarāya jyotiḥsāgarābhyām jyotiḥsāgarebhyaḥ
Ablativejyotiḥsāgarāt jyotiḥsāgarābhyām jyotiḥsāgarebhyaḥ
Genitivejyotiḥsāgarasya jyotiḥsāgarayoḥ jyotiḥsāgarāṇām
Locativejyotiḥsāgare jyotiḥsāgarayoḥ jyotiḥsāgareṣu

Compound jyotiḥsāgara -

Adverb -jyotiḥsāgaram -jyotiḥsāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria