Declension table of ?jyotiḥparāśara

Deva

MasculineSingularDualPlural
Nominativejyotiḥparāśaraḥ jyotiḥparāśarau jyotiḥparāśarāḥ
Vocativejyotiḥparāśara jyotiḥparāśarau jyotiḥparāśarāḥ
Accusativejyotiḥparāśaram jyotiḥparāśarau jyotiḥparāśarān
Instrumentaljyotiḥparāśareṇa jyotiḥparāśarābhyām jyotiḥparāśaraiḥ jyotiḥparāśarebhiḥ
Dativejyotiḥparāśarāya jyotiḥparāśarābhyām jyotiḥparāśarebhyaḥ
Ablativejyotiḥparāśarāt jyotiḥparāśarābhyām jyotiḥparāśarebhyaḥ
Genitivejyotiḥparāśarasya jyotiḥparāśarayoḥ jyotiḥparāśarāṇām
Locativejyotiḥparāśare jyotiḥparāśarayoḥ jyotiḥparāśareṣu

Compound jyotiḥparāśara -

Adverb -jyotiḥparāśaram -jyotiḥparāśarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria