Declension table of ?jyotayamāmaka

Deva

MasculineSingularDualPlural
Nominativejyotayamāmakaḥ jyotayamāmakau jyotayamāmakāḥ
Vocativejyotayamāmaka jyotayamāmakau jyotayamāmakāḥ
Accusativejyotayamāmakam jyotayamāmakau jyotayamāmakān
Instrumentaljyotayamāmakena jyotayamāmakābhyām jyotayamāmakaiḥ jyotayamāmakebhiḥ
Dativejyotayamāmakāya jyotayamāmakābhyām jyotayamāmakebhyaḥ
Ablativejyotayamāmakāt jyotayamāmakābhyām jyotayamāmakebhyaḥ
Genitivejyotayamāmakasya jyotayamāmakayoḥ jyotayamāmakānām
Locativejyotayamāmake jyotayamāmakayoḥ jyotayamāmakeṣu

Compound jyotayamāmaka -

Adverb -jyotayamāmakam -jyotayamāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria