Declension table of ?jyogaparuddha

Deva

NeuterSingularDualPlural
Nominativejyogaparuddham jyogaparuddhe jyogaparuddhāni
Vocativejyogaparuddha jyogaparuddhe jyogaparuddhāni
Accusativejyogaparuddham jyogaparuddhe jyogaparuddhāni
Instrumentaljyogaparuddhena jyogaparuddhābhyām jyogaparuddhaiḥ
Dativejyogaparuddhāya jyogaparuddhābhyām jyogaparuddhebhyaḥ
Ablativejyogaparuddhāt jyogaparuddhābhyām jyogaparuddhebhyaḥ
Genitivejyogaparuddhasya jyogaparuddhayoḥ jyogaparuddhānām
Locativejyogaparuddhe jyogaparuddhayoḥ jyogaparuddheṣu

Compound jyogaparuddha -

Adverb -jyogaparuddham -jyogaparuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria