Declension table of ?jyogāmayāvinī

Deva

FeminineSingularDualPlural
Nominativejyogāmayāvinī jyogāmayāvinyau jyogāmayāvinyaḥ
Vocativejyogāmayāvini jyogāmayāvinyau jyogāmayāvinyaḥ
Accusativejyogāmayāvinīm jyogāmayāvinyau jyogāmayāvinīḥ
Instrumentaljyogāmayāvinyā jyogāmayāvinībhyām jyogāmayāvinībhiḥ
Dativejyogāmayāvinyai jyogāmayāvinībhyām jyogāmayāvinībhyaḥ
Ablativejyogāmayāvinyāḥ jyogāmayāvinībhyām jyogāmayāvinībhyaḥ
Genitivejyogāmayāvinyāḥ jyogāmayāvinyoḥ jyogāmayāvinīnām
Locativejyogāmayāvinyām jyogāmayāvinyoḥ jyogāmayāvinīṣu

Compound jyogāmayāvini - jyogāmayāvinī -

Adverb -jyogāmayāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria