Declension table of jyeya

Deva

NeuterSingularDualPlural
Nominativejyeyam jyeye jyeyāni
Vocativejyeya jyeye jyeyāni
Accusativejyeyam jyeye jyeyāni
Instrumentaljyeyena jyeyābhyām jyeyaiḥ
Dativejyeyāya jyeyābhyām jyeyebhyaḥ
Ablativejyeyāt jyeyābhyām jyeyebhyaḥ
Genitivejyeyasya jyeyayoḥ jyeyānām
Locativejyeye jyeyayoḥ jyeyeṣu

Compound jyeya -

Adverb -jyeyam -jyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria