Declension table of ?jyeṣṭhaśvaśrū

Deva

FeminineSingularDualPlural
Nominativejyeṣṭhaśvaśrūḥ jyeṣṭhaśvaśrvau jyeṣṭhaśvaśrvaḥ
Vocativejyeṣṭhaśvaśru jyeṣṭhaśvaśrvau jyeṣṭhaśvaśrvaḥ
Accusativejyeṣṭhaśvaśrūm jyeṣṭhaśvaśrvau jyeṣṭhaśvaśrūḥ
Instrumentaljyeṣṭhaśvaśrvā jyeṣṭhaśvaśrūbhyām jyeṣṭhaśvaśrūbhiḥ
Dativejyeṣṭhaśvaśrvai jyeṣṭhaśvaśrūbhyām jyeṣṭhaśvaśrūbhyaḥ
Ablativejyeṣṭhaśvaśrvāḥ jyeṣṭhaśvaśrūbhyām jyeṣṭhaśvaśrūbhyaḥ
Genitivejyeṣṭhaśvaśrvāḥ jyeṣṭhaśvaśrvoḥ jyeṣṭhaśvaśrūṇām
Locativejyeṣṭhaśvaśrvām jyeṣṭhaśvaśrvoḥ jyeṣṭhaśvaśrūṣu

Compound jyeṣṭhaśvaśru - jyeṣṭhaśvaśrū -

Adverb -jyeṣṭhaśvaśru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria