Declension table of ?jyeṣṭhayajña

Deva

MasculineSingularDualPlural
Nominativejyeṣṭhayajñaḥ jyeṣṭhayajñau jyeṣṭhayajñāḥ
Vocativejyeṣṭhayajña jyeṣṭhayajñau jyeṣṭhayajñāḥ
Accusativejyeṣṭhayajñam jyeṣṭhayajñau jyeṣṭhayajñān
Instrumentaljyeṣṭhayajñena jyeṣṭhayajñābhyām jyeṣṭhayajñaiḥ jyeṣṭhayajñebhiḥ
Dativejyeṣṭhayajñāya jyeṣṭhayajñābhyām jyeṣṭhayajñebhyaḥ
Ablativejyeṣṭhayajñāt jyeṣṭhayajñābhyām jyeṣṭhayajñebhyaḥ
Genitivejyeṣṭhayajñasya jyeṣṭhayajñayoḥ jyeṣṭhayajñānām
Locativejyeṣṭhayajñe jyeṣṭhayajñayoḥ jyeṣṭhayajñeṣu

Compound jyeṣṭhayajña -

Adverb -jyeṣṭhayajñam -jyeṣṭhayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria