Declension table of ?jyeṣṭhavayas

Deva

NeuterSingularDualPlural
Nominativejyeṣṭhavayaḥ jyeṣṭhavayasī jyeṣṭhavayāṃsi
Vocativejyeṣṭhavayaḥ jyeṣṭhavayasī jyeṣṭhavayāṃsi
Accusativejyeṣṭhavayaḥ jyeṣṭhavayasī jyeṣṭhavayāṃsi
Instrumentaljyeṣṭhavayasā jyeṣṭhavayobhyām jyeṣṭhavayobhiḥ
Dativejyeṣṭhavayase jyeṣṭhavayobhyām jyeṣṭhavayobhyaḥ
Ablativejyeṣṭhavayasaḥ jyeṣṭhavayobhyām jyeṣṭhavayobhyaḥ
Genitivejyeṣṭhavayasaḥ jyeṣṭhavayasoḥ jyeṣṭhavayasām
Locativejyeṣṭhavayasi jyeṣṭhavayasoḥ jyeṣṭhavayaḥsu

Compound jyeṣṭhavayas -

Adverb -jyeṣṭhavayas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria