Declension table of ?jyeṣṭhavara

Deva

MasculineSingularDualPlural
Nominativejyeṣṭhavaraḥ jyeṣṭhavarau jyeṣṭhavarāḥ
Vocativejyeṣṭhavara jyeṣṭhavarau jyeṣṭhavarāḥ
Accusativejyeṣṭhavaram jyeṣṭhavarau jyeṣṭhavarān
Instrumentaljyeṣṭhavareṇa jyeṣṭhavarābhyām jyeṣṭhavaraiḥ jyeṣṭhavarebhiḥ
Dativejyeṣṭhavarāya jyeṣṭhavarābhyām jyeṣṭhavarebhyaḥ
Ablativejyeṣṭhavarāt jyeṣṭhavarābhyām jyeṣṭhavarebhyaḥ
Genitivejyeṣṭhavarasya jyeṣṭhavarayoḥ jyeṣṭhavarāṇām
Locativejyeṣṭhavare jyeṣṭhavarayoḥ jyeṣṭhavareṣu

Compound jyeṣṭhavara -

Adverb -jyeṣṭhavaram -jyeṣṭhavarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria