Declension table of ?jyeṣṭhavarṇin

Deva

MasculineSingularDualPlural
Nominativejyeṣṭhavarṇī jyeṣṭhavarṇinau jyeṣṭhavarṇinaḥ
Vocativejyeṣṭhavarṇin jyeṣṭhavarṇinau jyeṣṭhavarṇinaḥ
Accusativejyeṣṭhavarṇinam jyeṣṭhavarṇinau jyeṣṭhavarṇinaḥ
Instrumentaljyeṣṭhavarṇinā jyeṣṭhavarṇibhyām jyeṣṭhavarṇibhiḥ
Dativejyeṣṭhavarṇine jyeṣṭhavarṇibhyām jyeṣṭhavarṇibhyaḥ
Ablativejyeṣṭhavarṇinaḥ jyeṣṭhavarṇibhyām jyeṣṭhavarṇibhyaḥ
Genitivejyeṣṭhavarṇinaḥ jyeṣṭhavarṇinoḥ jyeṣṭhavarṇinām
Locativejyeṣṭhavarṇini jyeṣṭhavarṇinoḥ jyeṣṭhavarṇiṣu

Compound jyeṣṭhavarṇi -

Adverb -jyeṣṭhavarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria