Declension table of ?jyeṣṭhavṛtti

Deva

MasculineSingularDualPlural
Nominativejyeṣṭhavṛttiḥ jyeṣṭhavṛttī jyeṣṭhavṛttayaḥ
Vocativejyeṣṭhavṛtte jyeṣṭhavṛttī jyeṣṭhavṛttayaḥ
Accusativejyeṣṭhavṛttim jyeṣṭhavṛttī jyeṣṭhavṛttīn
Instrumentaljyeṣṭhavṛttinā jyeṣṭhavṛttibhyām jyeṣṭhavṛttibhiḥ
Dativejyeṣṭhavṛttaye jyeṣṭhavṛttibhyām jyeṣṭhavṛttibhyaḥ
Ablativejyeṣṭhavṛtteḥ jyeṣṭhavṛttibhyām jyeṣṭhavṛttibhyaḥ
Genitivejyeṣṭhavṛtteḥ jyeṣṭhavṛttyoḥ jyeṣṭhavṛttīnām
Locativejyeṣṭhavṛttau jyeṣṭhavṛttyoḥ jyeṣṭhavṛttiṣu

Compound jyeṣṭhavṛtti -

Adverb -jyeṣṭhavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria