Declension table of ?jyeṣṭhavṛtti

Deva

FeminineSingularDualPlural
Nominativejyeṣṭhavṛttiḥ jyeṣṭhavṛttī jyeṣṭhavṛttayaḥ
Vocativejyeṣṭhavṛtte jyeṣṭhavṛttī jyeṣṭhavṛttayaḥ
Accusativejyeṣṭhavṛttim jyeṣṭhavṛttī jyeṣṭhavṛttīḥ
Instrumentaljyeṣṭhavṛttyā jyeṣṭhavṛttibhyām jyeṣṭhavṛttibhiḥ
Dativejyeṣṭhavṛttyai jyeṣṭhavṛttaye jyeṣṭhavṛttibhyām jyeṣṭhavṛttibhyaḥ
Ablativejyeṣṭhavṛttyāḥ jyeṣṭhavṛtteḥ jyeṣṭhavṛttibhyām jyeṣṭhavṛttibhyaḥ
Genitivejyeṣṭhavṛttyāḥ jyeṣṭhavṛtteḥ jyeṣṭhavṛttyoḥ jyeṣṭhavṛttīnām
Locativejyeṣṭhavṛttyām jyeṣṭhavṛttau jyeṣṭhavṛttyoḥ jyeṣṭhavṛttiṣu

Compound jyeṣṭhavṛtti -

Adverb -jyeṣṭhavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria