Declension table of ?jyeṣṭhatva

Deva

NeuterSingularDualPlural
Nominativejyeṣṭhatvam jyeṣṭhatve jyeṣṭhatvāni
Vocativejyeṣṭhatva jyeṣṭhatve jyeṣṭhatvāni
Accusativejyeṣṭhatvam jyeṣṭhatve jyeṣṭhatvāni
Instrumentaljyeṣṭhatvena jyeṣṭhatvābhyām jyeṣṭhatvaiḥ
Dativejyeṣṭhatvāya jyeṣṭhatvābhyām jyeṣṭhatvebhyaḥ
Ablativejyeṣṭhatvāt jyeṣṭhatvābhyām jyeṣṭhatvebhyaḥ
Genitivejyeṣṭhatvasya jyeṣṭhatvayoḥ jyeṣṭhatvānām
Locativejyeṣṭhatve jyeṣṭhatvayoḥ jyeṣṭhatveṣu

Compound jyeṣṭhatva -

Adverb -jyeṣṭhatvam -jyeṣṭhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria