Declension table of ?jyeṣṭhatarikā

Deva

FeminineSingularDualPlural
Nominativejyeṣṭhatarikā jyeṣṭhatarike jyeṣṭhatarikāḥ
Vocativejyeṣṭhatarike jyeṣṭhatarike jyeṣṭhatarikāḥ
Accusativejyeṣṭhatarikām jyeṣṭhatarike jyeṣṭhatarikāḥ
Instrumentaljyeṣṭhatarikayā jyeṣṭhatarikābhyām jyeṣṭhatarikābhiḥ
Dativejyeṣṭhatarikāyai jyeṣṭhatarikābhyām jyeṣṭhatarikābhyaḥ
Ablativejyeṣṭhatarikāyāḥ jyeṣṭhatarikābhyām jyeṣṭhatarikābhyaḥ
Genitivejyeṣṭhatarikāyāḥ jyeṣṭhatarikayoḥ jyeṣṭhatarikāṇām
Locativejyeṣṭhatarikāyām jyeṣṭhatarikayoḥ jyeṣṭhatarikāsu

Adverb -jyeṣṭhatarikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria