Declension table of ?jyeṣṭhatarā

Deva

FeminineSingularDualPlural
Nominativejyeṣṭhatarā jyeṣṭhatare jyeṣṭhatarāḥ
Vocativejyeṣṭhatare jyeṣṭhatare jyeṣṭhatarāḥ
Accusativejyeṣṭhatarām jyeṣṭhatare jyeṣṭhatarāḥ
Instrumentaljyeṣṭhatarayā jyeṣṭhatarābhyām jyeṣṭhatarābhiḥ
Dativejyeṣṭhatarāyai jyeṣṭhatarābhyām jyeṣṭhatarābhyaḥ
Ablativejyeṣṭhatarāyāḥ jyeṣṭhatarābhyām jyeṣṭhatarābhyaḥ
Genitivejyeṣṭhatarāyāḥ jyeṣṭhatarayoḥ jyeṣṭhatarāṇām
Locativejyeṣṭhatarāyām jyeṣṭhatarayoḥ jyeṣṭhatarāsu

Adverb -jyeṣṭhataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria