Declension table of ?jyeṣṭhatara

Deva

NeuterSingularDualPlural
Nominativejyeṣṭhataram jyeṣṭhatare jyeṣṭhatarāṇi
Vocativejyeṣṭhatara jyeṣṭhatare jyeṣṭhatarāṇi
Accusativejyeṣṭhataram jyeṣṭhatare jyeṣṭhatarāṇi
Instrumentaljyeṣṭhatareṇa jyeṣṭhatarābhyām jyeṣṭhataraiḥ
Dativejyeṣṭhatarāya jyeṣṭhatarābhyām jyeṣṭhatarebhyaḥ
Ablativejyeṣṭhatarāt jyeṣṭhatarābhyām jyeṣṭhatarebhyaḥ
Genitivejyeṣṭhatarasya jyeṣṭhatarayoḥ jyeṣṭhatarāṇām
Locativejyeṣṭhatare jyeṣṭhatarayoḥ jyeṣṭhatareṣu

Compound jyeṣṭhatara -

Adverb -jyeṣṭhataram -jyeṣṭhatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria